Declension table of ?srekaṇīya

Deva

NeuterSingularDualPlural
Nominativesrekaṇīyam srekaṇīye srekaṇīyāni
Vocativesrekaṇīya srekaṇīye srekaṇīyāni
Accusativesrekaṇīyam srekaṇīye srekaṇīyāni
Instrumentalsrekaṇīyena srekaṇīyābhyām srekaṇīyaiḥ
Dativesrekaṇīyāya srekaṇīyābhyām srekaṇīyebhyaḥ
Ablativesrekaṇīyāt srekaṇīyābhyām srekaṇīyebhyaḥ
Genitivesrekaṇīyasya srekaṇīyayoḥ srekaṇīyānām
Locativesrekaṇīye srekaṇīyayoḥ srekaṇīyeṣu

Compound srekaṇīya -

Adverb -srekaṇīyam -srekaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria