Declension table of ?sredhitavya

Deva

NeuterSingularDualPlural
Nominativesredhitavyam sredhitavye sredhitavyāni
Vocativesredhitavya sredhitavye sredhitavyāni
Accusativesredhitavyam sredhitavye sredhitavyāni
Instrumentalsredhitavyena sredhitavyābhyām sredhitavyaiḥ
Dativesredhitavyāya sredhitavyābhyām sredhitavyebhyaḥ
Ablativesredhitavyāt sredhitavyābhyām sredhitavyebhyaḥ
Genitivesredhitavyasya sredhitavyayoḥ sredhitavyānām
Locativesredhitavye sredhitavyayoḥ sredhitavyeṣu

Compound sredhitavya -

Adverb -sredhitavyam -sredhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria