Declension table of ?sredhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesredhiṣyamāṇam sredhiṣyamāṇe sredhiṣyamāṇāni
Vocativesredhiṣyamāṇa sredhiṣyamāṇe sredhiṣyamāṇāni
Accusativesredhiṣyamāṇam sredhiṣyamāṇe sredhiṣyamāṇāni
Instrumentalsredhiṣyamāṇena sredhiṣyamāṇābhyām sredhiṣyamāṇaiḥ
Dativesredhiṣyamāṇāya sredhiṣyamāṇābhyām sredhiṣyamāṇebhyaḥ
Ablativesredhiṣyamāṇāt sredhiṣyamāṇābhyām sredhiṣyamāṇebhyaḥ
Genitivesredhiṣyamāṇasya sredhiṣyamāṇayoḥ sredhiṣyamāṇānām
Locativesredhiṣyamāṇe sredhiṣyamāṇayoḥ sredhiṣyamāṇeṣu

Compound sredhiṣyamāṇa -

Adverb -sredhiṣyamāṇam -sredhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria