Declension table of ?sredhantī

Deva

FeminineSingularDualPlural
Nominativesredhantī sredhantyau sredhantyaḥ
Vocativesredhanti sredhantyau sredhantyaḥ
Accusativesredhantīm sredhantyau sredhantīḥ
Instrumentalsredhantyā sredhantībhyām sredhantībhiḥ
Dativesredhantyai sredhantībhyām sredhantībhyaḥ
Ablativesredhantyāḥ sredhantībhyām sredhantībhyaḥ
Genitivesredhantyāḥ sredhantyoḥ sredhantīnām
Locativesredhantyām sredhantyoḥ sredhantīṣu

Compound sredhanti - sredhantī -

Adverb -sredhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria