Declension table of ?sredhanīya

Deva

NeuterSingularDualPlural
Nominativesredhanīyam sredhanīye sredhanīyāni
Vocativesredhanīya sredhanīye sredhanīyāni
Accusativesredhanīyam sredhanīye sredhanīyāni
Instrumentalsredhanīyena sredhanīyābhyām sredhanīyaiḥ
Dativesredhanīyāya sredhanīyābhyām sredhanīyebhyaḥ
Ablativesredhanīyāt sredhanīyābhyām sredhanīyebhyaḥ
Genitivesredhanīyasya sredhanīyayoḥ sredhanīyānām
Locativesredhanīye sredhanīyayoḥ sredhanīyeṣu

Compound sredhanīya -

Adverb -sredhanīyam -sredhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria