Declension table of ?srebhya

Deva

NeuterSingularDualPlural
Nominativesrebhyam srebhye srebhyāṇi
Vocativesrebhya srebhye srebhyāṇi
Accusativesrebhyam srebhye srebhyāṇi
Instrumentalsrebhyeṇa srebhyābhyām srebhyaiḥ
Dativesrebhyāya srebhyābhyām srebhyebhyaḥ
Ablativesrebhyāt srebhyābhyām srebhyebhyaḥ
Genitivesrebhyasya srebhyayoḥ srebhyāṇām
Locativesrebhye srebhyayoḥ srebhyeṣu

Compound srebhya -

Adverb -srebhyam -srebhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria