Declension table of ?srebhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrebhiṣyamāṇā srebhiṣyamāṇe srebhiṣyamāṇāḥ
Vocativesrebhiṣyamāṇe srebhiṣyamāṇe srebhiṣyamāṇāḥ
Accusativesrebhiṣyamāṇām srebhiṣyamāṇe srebhiṣyamāṇāḥ
Instrumentalsrebhiṣyamāṇayā srebhiṣyamāṇābhyām srebhiṣyamāṇābhiḥ
Dativesrebhiṣyamāṇāyai srebhiṣyamāṇābhyām srebhiṣyamāṇābhyaḥ
Ablativesrebhiṣyamāṇāyāḥ srebhiṣyamāṇābhyām srebhiṣyamāṇābhyaḥ
Genitivesrebhiṣyamāṇāyāḥ srebhiṣyamāṇayoḥ srebhiṣyamāṇānām
Locativesrebhiṣyamāṇāyām srebhiṣyamāṇayoḥ srebhiṣyamāṇāsu

Adverb -srebhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria