Declension table of ?srebhamāṇā

Deva

FeminineSingularDualPlural
Nominativesrebhamāṇā srebhamāṇe srebhamāṇāḥ
Vocativesrebhamāṇe srebhamāṇe srebhamāṇāḥ
Accusativesrebhamāṇām srebhamāṇe srebhamāṇāḥ
Instrumentalsrebhamāṇayā srebhamāṇābhyām srebhamāṇābhiḥ
Dativesrebhamāṇāyai srebhamāṇābhyām srebhamāṇābhyaḥ
Ablativesrebhamāṇāyāḥ srebhamāṇābhyām srebhamāṇābhyaḥ
Genitivesrebhamāṇāyāḥ srebhamāṇayoḥ srebhamāṇānām
Locativesrebhamāṇāyām srebhamāṇayoḥ srebhamāṇāsu

Adverb -srebhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria