Declension table of ?srebhaṇīya

Deva

NeuterSingularDualPlural
Nominativesrebhaṇīyam srebhaṇīye srebhaṇīyāni
Vocativesrebhaṇīya srebhaṇīye srebhaṇīyāni
Accusativesrebhaṇīyam srebhaṇīye srebhaṇīyāni
Instrumentalsrebhaṇīyena srebhaṇīyābhyām srebhaṇīyaiḥ
Dativesrebhaṇīyāya srebhaṇīyābhyām srebhaṇīyebhyaḥ
Ablativesrebhaṇīyāt srebhaṇīyābhyām srebhaṇīyebhyaḥ
Genitivesrebhaṇīyasya srebhaṇīyayoḥ srebhaṇīyānām
Locativesrebhaṇīye srebhaṇīyayoḥ srebhaṇīyeṣu

Compound srebhaṇīya -

Adverb -srebhaṇīyam -srebhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria