Declension table of ?sraviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesraviṣyamāṇā sraviṣyamāṇe sraviṣyamāṇāḥ
Vocativesraviṣyamāṇe sraviṣyamāṇe sraviṣyamāṇāḥ
Accusativesraviṣyamāṇām sraviṣyamāṇe sraviṣyamāṇāḥ
Instrumentalsraviṣyamāṇayā sraviṣyamāṇābhyām sraviṣyamāṇābhiḥ
Dativesraviṣyamāṇāyai sraviṣyamāṇābhyām sraviṣyamāṇābhyaḥ
Ablativesraviṣyamāṇāyāḥ sraviṣyamāṇābhyām sraviṣyamāṇābhyaḥ
Genitivesraviṣyamāṇāyāḥ sraviṣyamāṇayoḥ sraviṣyamāṇānām
Locativesraviṣyamāṇāyām sraviṣyamāṇayoḥ sraviṣyamāṇāsu

Adverb -sraviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria