Declension table of ?sraviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesraviṣyamāṇam sraviṣyamāṇe sraviṣyamāṇāni
Vocativesraviṣyamāṇa sraviṣyamāṇe sraviṣyamāṇāni
Accusativesraviṣyamāṇam sraviṣyamāṇe sraviṣyamāṇāni
Instrumentalsraviṣyamāṇena sraviṣyamāṇābhyām sraviṣyamāṇaiḥ
Dativesraviṣyamāṇāya sraviṣyamāṇābhyām sraviṣyamāṇebhyaḥ
Ablativesraviṣyamāṇāt sraviṣyamāṇābhyām sraviṣyamāṇebhyaḥ
Genitivesraviṣyamāṇasya sraviṣyamāṇayoḥ sraviṣyamāṇānām
Locativesraviṣyamāṇe sraviṣyamāṇayoḥ sraviṣyamāṇeṣu

Compound sraviṣyamāṇa -

Adverb -sraviṣyamāṇam -sraviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria