सुबन्तावली ?स्रविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रविष्यमाणः स्रविष्यमाणौ स्रविष्यमाणाः
सम्बोधनम्स्रविष्यमाण स्रविष्यमाणौ स्रविष्यमाणाः
द्वितीयास्रविष्यमाणम् स्रविष्यमाणौ स्रविष्यमाणान्
तृतीयास्रविष्यमाणेन स्रविष्यमाणाभ्याम् स्रविष्यमाणैः स्रविष्यमाणेभिः
चतुर्थीस्रविष्यमाणाय स्रविष्यमाणाभ्याम् स्रविष्यमाणेभ्यः
पञ्चमीस्रविष्यमाणात् स्रविष्यमाणाभ्याम् स्रविष्यमाणेभ्यः
षष्ठीस्रविष्यमाणस्य स्रविष्यमाणयोः स्रविष्यमाणानाम्
सप्तमीस्रविष्यमाणे स्रविष्यमाणयोः स्रविष्यमाणेषु

समास स्रविष्यमाण

अव्यय ॰स्रविष्यमाणम् ॰स्रविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria