Declension table of ?sravatsvedajalā

Deva

FeminineSingularDualPlural
Nominativesravatsvedajalā sravatsvedajale sravatsvedajalāḥ
Vocativesravatsvedajale sravatsvedajale sravatsvedajalāḥ
Accusativesravatsvedajalām sravatsvedajale sravatsvedajalāḥ
Instrumentalsravatsvedajalayā sravatsvedajalābhyām sravatsvedajalābhiḥ
Dativesravatsvedajalāyai sravatsvedajalābhyām sravatsvedajalābhyaḥ
Ablativesravatsvedajalāyāḥ sravatsvedajalābhyām sravatsvedajalābhyaḥ
Genitivesravatsvedajalāyāḥ sravatsvedajalayoḥ sravatsvedajalānām
Locativesravatsvedajalāyām sravatsvedajalayoḥ sravatsvedajalāsu

Adverb -sravatsvedajalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria