सुबन्तावली स्रवत्

Roma

पुमान्एकद्विबहु
प्रथमास्रवान् स्रवन्तौ स्रवन्तः
सम्बोधनम्स्रवन् स्रवन्तौ स्रवन्तः
द्वितीयास्रवन्तम् स्रवन्तौ स्रवतः
तृतीयास्रवता स्रवद्भ्याम् स्रवद्भिः
चतुर्थीस्रवते स्रवद्भ्याम् स्रवद्भ्यः
पञ्चमीस्रवतः स्रवद्भ्याम् स्रवद्भ्यः
षष्ठीस्रवतः स्रवतोः स्रवताम्
सप्तमीस्रवति स्रवतोः स्रवत्सु

समास स्रवत्

अव्यय ॰स्रवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria