Declension table of ?sravantī

Deva

FeminineSingularDualPlural
Nominativesravantī sravantyau sravantyaḥ
Vocativesravanti sravantyau sravantyaḥ
Accusativesravantīm sravantyau sravantīḥ
Instrumentalsravantyā sravantībhyām sravantībhiḥ
Dativesravantyai sravantībhyām sravantībhyaḥ
Ablativesravantyāḥ sravantībhyām sravantībhyaḥ
Genitivesravantyāḥ sravantyoḥ sravantīnām
Locativesravantyām sravantyoḥ sravantīṣu

Compound sravanti - sravantī -

Adverb -sravanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria