सुबन्तावली ?स्रवन्त

Roma

पुमान्एकद्विबहु
प्रथमास्रवन्तः स्रवन्तौ स्रवन्ताः
सम्बोधनम्स्रवन्त स्रवन्तौ स्रवन्ताः
द्वितीयास्रवन्तम् स्रवन्तौ स्रवन्तान्
तृतीयास्रवन्तेन स्रवन्ताभ्याम् स्रवन्तैः स्रवन्तेभिः
चतुर्थीस्रवन्ताय स्रवन्ताभ्याम् स्रवन्तेभ्यः
पञ्चमीस्रवन्तात् स्रवन्ताभ्याम् स्रवन्तेभ्यः
षष्ठीस्रवन्तस्य स्रवन्तयोः स्रवन्तानाम्
सप्तमीस्रवन्ते स्रवन्तयोः स्रवन्तेषु

समास स्रवन्त

अव्यय ॰स्रवन्तम् ॰स्रवन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria