Declension table of ?sravamāṇa

Deva

NeuterSingularDualPlural
Nominativesravamāṇam sravamāṇe sravamāṇāni
Vocativesravamāṇa sravamāṇe sravamāṇāni
Accusativesravamāṇam sravamāṇe sravamāṇāni
Instrumentalsravamāṇena sravamāṇābhyām sravamāṇaiḥ
Dativesravamāṇāya sravamāṇābhyām sravamāṇebhyaḥ
Ablativesravamāṇāt sravamāṇābhyām sravamāṇebhyaḥ
Genitivesravamāṇasya sravamāṇayoḥ sravamāṇānām
Locativesravamāṇe sravamāṇayoḥ sravamāṇeṣu

Compound sravamāṇa -

Adverb -sravamāṇam -sravamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria