सुबन्तावली ?स्रवका

Roma

स्त्रीएकद्विबहु
प्रथमास्रवका स्रवके स्रवकाः
सम्बोधनम्स्रवके स्रवके स्रवकाः
द्वितीयास्रवकाम् स्रवके स्रवकाः
तृतीयास्रवकया स्रवकाभ्याम् स्रवकाभिः
चतुर्थीस्रवकायै स्रवकाभ्याम् स्रवकाभ्यः
पञ्चमीस्रवकायाः स्रवकाभ्याम् स्रवकाभ्यः
षष्ठीस्रवकायाः स्रवकयोः स्रवकाणाम्
सप्तमीस्रवकायाम् स्रवकयोः स्रवकासु

अव्यय ॰स्रवकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria