सुबन्तावली स्रौतोवहा

Roma

स्त्रीएकद्विबहु
प्रथमास्रौतोवहा स्रौतोवहे स्रौतोवहाः
सम्बोधनम्स्रौतोवहे स्रौतोवहे स्रौतोवहाः
द्वितीयास्रौतोवहाम् स्रौतोवहे स्रौतोवहाः
तृतीयास्रौतोवहया स्रौतोवहाभ्याम् स्रौतोवहाभिः
चतुर्थीस्रौतोवहायै स्रौतोवहाभ्याम् स्रौतोवहाभ्यः
पञ्चमीस्रौतोवहायाः स्रौतोवहाभ्याम् स्रौतोवहाभ्यः
षष्ठीस्रौतोवहायाः स्रौतोवहयोः स्रौतोवहानाम्
सप्तमीस्रौतोवहायाम् स्रौतोवहयोः स्रौतोवहासु

अव्यय ॰स्रौतोवहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria