Declension table of ?sraughṇī

Deva

FeminineSingularDualPlural
Nominativesraughṇī sraughṇyau sraughṇyaḥ
Vocativesraughṇi sraughṇyau sraughṇyaḥ
Accusativesraughṇīm sraughṇyau sraughṇīḥ
Instrumentalsraughṇyā sraughṇībhyām sraughṇībhiḥ
Dativesraughṇyai sraughṇībhyām sraughṇībhyaḥ
Ablativesraughṇyāḥ sraughṇībhyām sraughṇībhyaḥ
Genitivesraughṇyāḥ sraughṇyoḥ sraughṇīnām
Locativesraughṇyām sraughṇyoḥ sraughṇīṣu

Compound sraughṇi - sraughṇī -

Adverb -sraughṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria