Declension table of ?srastamuṣka

Deva

NeuterSingularDualPlural
Nominativesrastamuṣkam srastamuṣke srastamuṣkāṇi
Vocativesrastamuṣka srastamuṣke srastamuṣkāṇi
Accusativesrastamuṣkam srastamuṣke srastamuṣkāṇi
Instrumentalsrastamuṣkeṇa srastamuṣkābhyām srastamuṣkaiḥ
Dativesrastamuṣkāya srastamuṣkābhyām srastamuṣkebhyaḥ
Ablativesrastamuṣkāt srastamuṣkābhyām srastamuṣkebhyaḥ
Genitivesrastamuṣkasya srastamuṣkayoḥ srastamuṣkāṇām
Locativesrastamuṣke srastamuṣkayoḥ srastamuṣkeṣu

Compound srastamuṣka -

Adverb -srastamuṣkam -srastamuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria