सुबन्तावली ?स्रस्तगात्र

Roma

पुमान्एकद्विबहु
प्रथमास्रस्तगात्रः स्रस्तगात्रौ स्रस्तगात्राः
सम्बोधनम्स्रस्तगात्र स्रस्तगात्रौ स्रस्तगात्राः
द्वितीयास्रस्तगात्रम् स्रस्तगात्रौ स्रस्तगात्रान्
तृतीयास्रस्तगात्रेण स्रस्तगात्राभ्याम् स्रस्तगात्रैः स्रस्तगात्रेभिः
चतुर्थीस्रस्तगात्राय स्रस्तगात्राभ्याम् स्रस्तगात्रेभ्यः
पञ्चमीस्रस्तगात्रात् स्रस्तगात्राभ्याम् स्रस्तगात्रेभ्यः
षष्ठीस्रस्तगात्रस्य स्रस्तगात्रयोः स्रस्तगात्राणाम्
सप्तमीस्रस्तगात्रे स्रस्तगात्रयोः स्रस्तगात्रेषु

समास स्रस्तगात्र

अव्यय ॰स्रस्तगात्रम् ॰स्रस्तगात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria