Declension table of ?srastāṅgatā

Deva

FeminineSingularDualPlural
Nominativesrastāṅgatā srastāṅgate srastāṅgatāḥ
Vocativesrastāṅgate srastāṅgate srastāṅgatāḥ
Accusativesrastāṅgatām srastāṅgate srastāṅgatāḥ
Instrumentalsrastāṅgatayā srastāṅgatābhyām srastāṅgatābhiḥ
Dativesrastāṅgatāyai srastāṅgatābhyām srastāṅgatābhyaḥ
Ablativesrastāṅgatāyāḥ srastāṅgatābhyām srastāṅgatābhyaḥ
Genitivesrastāṅgatāyāḥ srastāṅgatayoḥ srastāṅgatānām
Locativesrastāṅgatāyām srastāṅgatayoḥ srastāṅgatāsu

Adverb -srastāṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria