सुबन्तावली ?स्रसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्रसिष्यन्ती स्रसिष्यन्त्यौ स्रसिष्यन्त्यः
सम्बोधनम्स्रसिष्यन्ति स्रसिष्यन्त्यौ स्रसिष्यन्त्यः
द्वितीयास्रसिष्यन्तीम् स्रसिष्यन्त्यौ स्रसिष्यन्तीः
तृतीयास्रसिष्यन्त्या स्रसिष्यन्तीभ्याम् स्रसिष्यन्तीभिः
चतुर्थीस्रसिष्यन्त्यै स्रसिष्यन्तीभ्याम् स्रसिष्यन्तीभ्यः
पञ्चमीस्रसिष्यन्त्याः स्रसिष्यन्तीभ्याम् स्रसिष्यन्तीभ्यः
षष्ठीस्रसिष्यन्त्याः स्रसिष्यन्त्योः स्रसिष्यन्तीनाम्
सप्तमीस्रसिष्यन्त्याम् स्रसिष्यन्त्योः स्रसिष्यन्तीषु

समास स्रसिष्यन्ति स्रसिष्यन्ती

अव्यय ॰स्रसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria