सुबन्तावली ?स्रसत्

Roma

पुमान्एकद्विबहु
प्रथमास्रसन् स्रसन्तौ स्रसन्तः
सम्बोधनम्स्रसन् स्रसन्तौ स्रसन्तः
द्वितीयास्रसन्तम् स्रसन्तौ स्रसतः
तृतीयास्रसता स्रसद्भ्याम् स्रसद्भिः
चतुर्थीस्रसते स्रसद्भ्याम् स्रसद्भ्यः
पञ्चमीस्रसतः स्रसद्भ्याम् स्रसद्भ्यः
षष्ठीस्रसतः स्रसतोः स्रसताम्
सप्तमीस्रसति स्रसतोः स्रसत्सु

समास स्रसत्

अव्यय ॰स्रसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria