Declension table of ?srajiṣṭha

Deva

MasculineSingularDualPlural
Nominativesrajiṣṭhaḥ srajiṣṭhau srajiṣṭhāḥ
Vocativesrajiṣṭha srajiṣṭhau srajiṣṭhāḥ
Accusativesrajiṣṭham srajiṣṭhau srajiṣṭhān
Instrumentalsrajiṣṭhena srajiṣṭhābhyām srajiṣṭhaiḥ srajiṣṭhebhiḥ
Dativesrajiṣṭhāya srajiṣṭhābhyām srajiṣṭhebhyaḥ
Ablativesrajiṣṭhāt srajiṣṭhābhyām srajiṣṭhebhyaḥ
Genitivesrajiṣṭhasya srajiṣṭhayoḥ srajiṣṭhānām
Locativesrajiṣṭhe srajiṣṭhayoḥ srajiṣṭheṣu

Compound srajiṣṭha -

Adverb -srajiṣṭham -srajiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria