सुबन्तावली ?स्रजयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रजयिष्यमाणः स्रजयिष्यमाणौ स्रजयिष्यमाणाः
सम्बोधनम्स्रजयिष्यमाण स्रजयिष्यमाणौ स्रजयिष्यमाणाः
द्वितीयास्रजयिष्यमाणम् स्रजयिष्यमाणौ स्रजयिष्यमाणान्
तृतीयास्रजयिष्यमाणेन स्रजयिष्यमाणाभ्याम् स्रजयिष्यमाणैः स्रजयिष्यमाणेभिः
चतुर्थीस्रजयिष्यमाणाय स्रजयिष्यमाणाभ्याम् स्रजयिष्यमाणेभ्यः
पञ्चमीस्रजयिष्यमाणात् स्रजयिष्यमाणाभ्याम् स्रजयिष्यमाणेभ्यः
षष्ठीस्रजयिष्यमाणस्य स्रजयिष्यमाणयोः स्रजयिष्यमाणानाम्
सप्तमीस्रजयिष्यमाणे स्रजयिष्यमाणयोः स्रजयिष्यमाणेषु

समास स्रजयिष्यमाण

अव्यय ॰स्रजयिष्यमाणम् ॰स्रजयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria