Declension table of ?sragvinī

Deva

FeminineSingularDualPlural
Nominativesragvinī sragvinyau sragvinyaḥ
Vocativesragvini sragvinyau sragvinyaḥ
Accusativesragvinīm sragvinyau sragvinīḥ
Instrumentalsragvinyā sragvinībhyām sragvinībhiḥ
Dativesragvinyai sragvinībhyām sragvinībhyaḥ
Ablativesragvinyāḥ sragvinībhyām sragvinībhyaḥ
Genitivesragvinyāḥ sragvinyoḥ sragvinīnām
Locativesragvinyām sragvinyoḥ sragvinīṣu

Compound sragvini - sragvinī -

Adverb -sragvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria