Declension table of ?sragvatī

Deva

FeminineSingularDualPlural
Nominativesragvatī sragvatyau sragvatyaḥ
Vocativesragvati sragvatyau sragvatyaḥ
Accusativesragvatīm sragvatyau sragvatīḥ
Instrumentalsragvatyā sragvatībhyām sragvatībhiḥ
Dativesragvatyai sragvatībhyām sragvatībhyaḥ
Ablativesragvatyāḥ sragvatībhyām sragvatībhyaḥ
Genitivesragvatyāḥ sragvatyoḥ sragvatīnām
Locativesragvatyām sragvatyoḥ sragvatīṣu

Compound sragvati - sragvatī -

Adverb -sragvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria