Declension table of sragvat

Deva

MasculineSingularDualPlural
Nominativesragvān sragvantau sragvantaḥ
Vocativesragvan sragvantau sragvantaḥ
Accusativesragvantam sragvantau sragvataḥ
Instrumentalsragvatā sragvadbhyām sragvadbhiḥ
Dativesragvate sragvadbhyām sragvadbhyaḥ
Ablativesragvataḥ sragvadbhyām sragvadbhyaḥ
Genitivesragvataḥ sragvatoḥ sragvatām
Locativesragvati sragvatoḥ sragvatsu

Compound sragvat -

Adverb -sragvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria