Declension table of srāvitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srāvitavatī | srāvitavatyau | srāvitavatyaḥ |
Vocative | srāvitavati | srāvitavatyau | srāvitavatyaḥ |
Accusative | srāvitavatīm | srāvitavatyau | srāvitavatīḥ |
Instrumental | srāvitavatyā | srāvitavatībhyām | srāvitavatībhiḥ |
Dative | srāvitavatyai | srāvitavatībhyām | srāvitavatībhyaḥ |
Ablative | srāvitavatyāḥ | srāvitavatībhyām | srāvitavatībhyaḥ |
Genitive | srāvitavatyāḥ | srāvitavatyoḥ | srāvitavatīnām |
Locative | srāvitavatyām | srāvitavatyoḥ | srāvitavatīṣu |