Declension table of srāvitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srāvitavat | srāvitavantī srāvitavatī | srāvitavanti |
Vocative | srāvitavat | srāvitavantī srāvitavatī | srāvitavanti |
Accusative | srāvitavat | srāvitavantī srāvitavatī | srāvitavanti |
Instrumental | srāvitavatā | srāvitavadbhyām | srāvitavadbhiḥ |
Dative | srāvitavate | srāvitavadbhyām | srāvitavadbhyaḥ |
Ablative | srāvitavataḥ | srāvitavadbhyām | srāvitavadbhyaḥ |
Genitive | srāvitavataḥ | srāvitavatoḥ | srāvitavatām |
Locative | srāvitavati | srāvitavatoḥ | srāvitavatsu |