Declension table of ?srāvitavat

Deva

MasculineSingularDualPlural
Nominativesrāvitavān srāvitavantau srāvitavantaḥ
Vocativesrāvitavan srāvitavantau srāvitavantaḥ
Accusativesrāvitavantam srāvitavantau srāvitavataḥ
Instrumentalsrāvitavatā srāvitavadbhyām srāvitavadbhiḥ
Dativesrāvitavate srāvitavadbhyām srāvitavadbhyaḥ
Ablativesrāvitavataḥ srāvitavadbhyām srāvitavadbhyaḥ
Genitivesrāvitavataḥ srāvitavatoḥ srāvitavatām
Locativesrāvitavati srāvitavatoḥ srāvitavatsu

Compound srāvitavat -

Adverb -srāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria