Declension table of ?srāvita

Deva

NeuterSingularDualPlural
Nominativesrāvitam srāvite srāvitāni
Vocativesrāvita srāvite srāvitāni
Accusativesrāvitam srāvite srāvitāni
Instrumentalsrāvitena srāvitābhyām srāvitaiḥ
Dativesrāvitāya srāvitābhyām srāvitebhyaḥ
Ablativesrāvitāt srāvitābhyām srāvitebhyaḥ
Genitivesrāvitasya srāvitayoḥ srāvitānām
Locativesrāvite srāvitayoḥ srāviteṣu

Compound srāvita -

Adverb -srāvitam -srāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria