Declension table of ?srāvita

Deva

MasculineSingularDualPlural
Nominativesrāvitaḥ srāvitau srāvitāḥ
Vocativesrāvita srāvitau srāvitāḥ
Accusativesrāvitam srāvitau srāvitān
Instrumentalsrāvitena srāvitābhyām srāvitaiḥ srāvitebhiḥ
Dativesrāvitāya srāvitābhyām srāvitebhyaḥ
Ablativesrāvitāt srāvitābhyām srāvitebhyaḥ
Genitivesrāvitasya srāvitayoḥ srāvitānām
Locativesrāvite srāvitayoḥ srāviteṣu

Compound srāvita -

Adverb -srāvitam -srāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria