Declension table of ?srāvayitavyā

Deva

FeminineSingularDualPlural
Nominativesrāvayitavyā srāvayitavye srāvayitavyāḥ
Vocativesrāvayitavye srāvayitavye srāvayitavyāḥ
Accusativesrāvayitavyām srāvayitavye srāvayitavyāḥ
Instrumentalsrāvayitavyayā srāvayitavyābhyām srāvayitavyābhiḥ
Dativesrāvayitavyāyai srāvayitavyābhyām srāvayitavyābhyaḥ
Ablativesrāvayitavyāyāḥ srāvayitavyābhyām srāvayitavyābhyaḥ
Genitivesrāvayitavyāyāḥ srāvayitavyayoḥ srāvayitavyānām
Locativesrāvayitavyāyām srāvayitavyayoḥ srāvayitavyāsu

Adverb -srāvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria