Declension table of srāvayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srāvayiṣyantī | srāvayiṣyantyau | srāvayiṣyantyaḥ |
Vocative | srāvayiṣyanti | srāvayiṣyantyau | srāvayiṣyantyaḥ |
Accusative | srāvayiṣyantīm | srāvayiṣyantyau | srāvayiṣyantīḥ |
Instrumental | srāvayiṣyantyā | srāvayiṣyantībhyām | srāvayiṣyantībhiḥ |
Dative | srāvayiṣyantyai | srāvayiṣyantībhyām | srāvayiṣyantībhyaḥ |
Ablative | srāvayiṣyantyāḥ | srāvayiṣyantībhyām | srāvayiṣyantībhyaḥ |
Genitive | srāvayiṣyantyāḥ | srāvayiṣyantyoḥ | srāvayiṣyantīnām |
Locative | srāvayiṣyantyām | srāvayiṣyantyoḥ | srāvayiṣyantīṣu |