Declension table of ?srāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrāvayiṣyamāṇā srāvayiṣyamāṇe srāvayiṣyamāṇāḥ
Vocativesrāvayiṣyamāṇe srāvayiṣyamāṇe srāvayiṣyamāṇāḥ
Accusativesrāvayiṣyamāṇām srāvayiṣyamāṇe srāvayiṣyamāṇāḥ
Instrumentalsrāvayiṣyamāṇayā srāvayiṣyamāṇābhyām srāvayiṣyamāṇābhiḥ
Dativesrāvayiṣyamāṇāyai srāvayiṣyamāṇābhyām srāvayiṣyamāṇābhyaḥ
Ablativesrāvayiṣyamāṇāyāḥ srāvayiṣyamāṇābhyām srāvayiṣyamāṇābhyaḥ
Genitivesrāvayiṣyamāṇāyāḥ srāvayiṣyamāṇayoḥ srāvayiṣyamāṇānām
Locativesrāvayiṣyamāṇāyām srāvayiṣyamāṇayoḥ srāvayiṣyamāṇāsu

Adverb -srāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria