Declension table of ?srāvayat

Deva

MasculineSingularDualPlural
Nominativesrāvayan srāvayantau srāvayantaḥ
Vocativesrāvayan srāvayantau srāvayantaḥ
Accusativesrāvayantam srāvayantau srāvayataḥ
Instrumentalsrāvayatā srāvayadbhyām srāvayadbhiḥ
Dativesrāvayate srāvayadbhyām srāvayadbhyaḥ
Ablativesrāvayataḥ srāvayadbhyām srāvayadbhyaḥ
Genitivesrāvayataḥ srāvayatoḥ srāvayatām
Locativesrāvayati srāvayatoḥ srāvayatsu

Compound srāvayat -

Adverb -srāvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria