Declension table of ?srāvayantī

Deva

FeminineSingularDualPlural
Nominativesrāvayantī srāvayantyau srāvayantyaḥ
Vocativesrāvayanti srāvayantyau srāvayantyaḥ
Accusativesrāvayantīm srāvayantyau srāvayantīḥ
Instrumentalsrāvayantyā srāvayantībhyām srāvayantībhiḥ
Dativesrāvayantyai srāvayantībhyām srāvayantībhyaḥ
Ablativesrāvayantyāḥ srāvayantībhyām srāvayantībhyaḥ
Genitivesrāvayantyāḥ srāvayantyoḥ srāvayantīnām
Locativesrāvayantyām srāvayantyoḥ srāvayantīṣu

Compound srāvayanti - srāvayantī -

Adverb -srāvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria