Declension table of ?srāvayamāṇā

Deva

FeminineSingularDualPlural
Nominativesrāvayamāṇā srāvayamāṇe srāvayamāṇāḥ
Vocativesrāvayamāṇe srāvayamāṇe srāvayamāṇāḥ
Accusativesrāvayamāṇām srāvayamāṇe srāvayamāṇāḥ
Instrumentalsrāvayamāṇayā srāvayamāṇābhyām srāvayamāṇābhiḥ
Dativesrāvayamāṇāyai srāvayamāṇābhyām srāvayamāṇābhyaḥ
Ablativesrāvayamāṇāyāḥ srāvayamāṇābhyām srāvayamāṇābhyaḥ
Genitivesrāvayamāṇāyāḥ srāvayamāṇayoḥ srāvayamāṇānām
Locativesrāvayamāṇāyām srāvayamāṇayoḥ srāvayamāṇāsu

Adverb -srāvayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria