Declension table of ?srāvaṇīya

Deva

MasculineSingularDualPlural
Nominativesrāvaṇīyaḥ srāvaṇīyau srāvaṇīyāḥ
Vocativesrāvaṇīya srāvaṇīyau srāvaṇīyāḥ
Accusativesrāvaṇīyam srāvaṇīyau srāvaṇīyān
Instrumentalsrāvaṇīyena srāvaṇīyābhyām srāvaṇīyaiḥ srāvaṇīyebhiḥ
Dativesrāvaṇīyāya srāvaṇīyābhyām srāvaṇīyebhyaḥ
Ablativesrāvaṇīyāt srāvaṇīyābhyām srāvaṇīyebhyaḥ
Genitivesrāvaṇīyasya srāvaṇīyayoḥ srāvaṇīyānām
Locativesrāvaṇīye srāvaṇīyayoḥ srāvaṇīyeṣu

Compound srāvaṇīya -

Adverb -srāvaṇīyam -srāvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria