Declension table of ?srāktya

Deva

MasculineSingularDualPlural
Nominativesrāktyaḥ srāktyau srāktyāḥ
Vocativesrāktya srāktyau srāktyāḥ
Accusativesrāktyam srāktyau srāktyān
Instrumentalsrāktyena srāktyābhyām srāktyaiḥ srāktyebhiḥ
Dativesrāktyāya srāktyābhyām srāktyebhyaḥ
Ablativesrāktyāt srāktyābhyām srāktyebhyaḥ
Genitivesrāktyasya srāktyayoḥ srāktyānām
Locativesrāktye srāktyayoḥ srāktyeṣu

Compound srāktya -

Adverb -srāktyam -srāktyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria