Declension table of ?sraṣṭṛtva

Deva

NeuterSingularDualPlural
Nominativesraṣṭṛtvam sraṣṭṛtve sraṣṭṛtvāni
Vocativesraṣṭṛtva sraṣṭṛtve sraṣṭṛtvāni
Accusativesraṣṭṛtvam sraṣṭṛtve sraṣṭṛtvāni
Instrumentalsraṣṭṛtvena sraṣṭṛtvābhyām sraṣṭṛtvaiḥ
Dativesraṣṭṛtvāya sraṣṭṛtvābhyām sraṣṭṛtvebhyaḥ
Ablativesraṣṭṛtvāt sraṣṭṛtvābhyām sraṣṭṛtvebhyaḥ
Genitivesraṣṭṛtvasya sraṣṭṛtvayoḥ sraṣṭṛtvānām
Locativesraṣṭṛtve sraṣṭṛtvayoḥ sraṣṭṛtveṣu

Compound sraṣṭṛtva -

Adverb -sraṣṭṛtvam -sraṣṭṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria