Declension table of ?sraṃsyamāna

Deva

NeuterSingularDualPlural
Nominativesraṃsyamānam sraṃsyamāne sraṃsyamānāni
Vocativesraṃsyamāna sraṃsyamāne sraṃsyamānāni
Accusativesraṃsyamānam sraṃsyamāne sraṃsyamānāni
Instrumentalsraṃsyamānena sraṃsyamānābhyām sraṃsyamānaiḥ
Dativesraṃsyamānāya sraṃsyamānābhyām sraṃsyamānebhyaḥ
Ablativesraṃsyamānāt sraṃsyamānābhyām sraṃsyamānebhyaḥ
Genitivesraṃsyamānasya sraṃsyamānayoḥ sraṃsyamānānām
Locativesraṃsyamāne sraṃsyamānayoḥ sraṃsyamāneṣu

Compound sraṃsyamāna -

Adverb -sraṃsyamānam -sraṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria