Declension table of ?sraṃsyamāna

Deva

MasculineSingularDualPlural
Nominativesraṃsyamānaḥ sraṃsyamānau sraṃsyamānāḥ
Vocativesraṃsyamāna sraṃsyamānau sraṃsyamānāḥ
Accusativesraṃsyamānam sraṃsyamānau sraṃsyamānān
Instrumentalsraṃsyamānena sraṃsyamānābhyām sraṃsyamānaiḥ sraṃsyamānebhiḥ
Dativesraṃsyamānāya sraṃsyamānābhyām sraṃsyamānebhyaḥ
Ablativesraṃsyamānāt sraṃsyamānābhyām sraṃsyamānebhyaḥ
Genitivesraṃsyamānasya sraṃsyamānayoḥ sraṃsyamānānām
Locativesraṃsyamāne sraṃsyamānayoḥ sraṃsyamāneṣu

Compound sraṃsyamāna -

Adverb -sraṃsyamānam -sraṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria