Declension table of ?sraṃsya

Deva

NeuterSingularDualPlural
Nominativesraṃsyam sraṃsye sraṃsyāni
Vocativesraṃsya sraṃsye sraṃsyāni
Accusativesraṃsyam sraṃsye sraṃsyāni
Instrumentalsraṃsyena sraṃsyābhyām sraṃsyaiḥ
Dativesraṃsyāya sraṃsyābhyām sraṃsyebhyaḥ
Ablativesraṃsyāt sraṃsyābhyām sraṃsyebhyaḥ
Genitivesraṃsyasya sraṃsyayoḥ sraṃsyānām
Locativesraṃsye sraṃsyayoḥ sraṃsyeṣu

Compound sraṃsya -

Adverb -sraṃsyam -sraṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria