Declension table of ?sraṃstavatī

Deva

FeminineSingularDualPlural
Nominativesraṃstavatī sraṃstavatyau sraṃstavatyaḥ
Vocativesraṃstavati sraṃstavatyau sraṃstavatyaḥ
Accusativesraṃstavatīm sraṃstavatyau sraṃstavatīḥ
Instrumentalsraṃstavatyā sraṃstavatībhyām sraṃstavatībhiḥ
Dativesraṃstavatyai sraṃstavatībhyām sraṃstavatībhyaḥ
Ablativesraṃstavatyāḥ sraṃstavatībhyām sraṃstavatībhyaḥ
Genitivesraṃstavatyāḥ sraṃstavatyoḥ sraṃstavatīnām
Locativesraṃstavatyām sraṃstavatyoḥ sraṃstavatīṣu

Compound sraṃstavati - sraṃstavatī -

Adverb -sraṃstavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria