Declension table of ?sraṃstavat

Deva

MasculineSingularDualPlural
Nominativesraṃstavān sraṃstavantau sraṃstavantaḥ
Vocativesraṃstavan sraṃstavantau sraṃstavantaḥ
Accusativesraṃstavantam sraṃstavantau sraṃstavataḥ
Instrumentalsraṃstavatā sraṃstavadbhyām sraṃstavadbhiḥ
Dativesraṃstavate sraṃstavadbhyām sraṃstavadbhyaḥ
Ablativesraṃstavataḥ sraṃstavadbhyām sraṃstavadbhyaḥ
Genitivesraṃstavataḥ sraṃstavatoḥ sraṃstavatām
Locativesraṃstavati sraṃstavatoḥ sraṃstavatsu

Compound sraṃstavat -

Adverb -sraṃstavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria