Declension table of ?sraṃsta

Deva

NeuterSingularDualPlural
Nominativesraṃstam sraṃste sraṃstāni
Vocativesraṃsta sraṃste sraṃstāni
Accusativesraṃstam sraṃste sraṃstāni
Instrumentalsraṃstena sraṃstābhyām sraṃstaiḥ
Dativesraṃstāya sraṃstābhyām sraṃstebhyaḥ
Ablativesraṃstāt sraṃstābhyām sraṃstebhyaḥ
Genitivesraṃstasya sraṃstayoḥ sraṃstānām
Locativesraṃste sraṃstayoḥ sraṃsteṣu

Compound sraṃsta -

Adverb -sraṃstam -sraṃstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria